Posts

Showing posts with the label kali vishnu tradition

Bagalamukhi Shatanama Stotram - Hymn of 100 Names of Bagala Ma

वगलामुख्यः शतनामस्तोत्रम् ॐ वशिनी वशपूज्या च वलिका वसुदा वसुः । वाग्वादिनी वयोरूपा बलाबलवती तथा ॥ 1 विषमा विकटा वेधा विशाला विमना विधिः । विद्या च वेदरूपा च बन्ध्या च वेशधारिणी ॥ 2 वेणी च विकटा वेश्या नानावेश परिच्छदा । वयो रूपा च वृद्धा विकला वसुमतीति च ॥ 3 वगला वामनी देवी विष्णुपूज्या विनोदिनी । वैष्णवी शिष्ण माता च वाराही ब्राह्मणी वरा ॥ 4 वलावलवती वाला विधेश्च परिपूजिता । विशिष्टा ब्रह्मपूज्या च नानावेश विनोदिनी ॥ 5 वैकुण्ठरूपिणी ब्राह्मी विधिपूज्या विधुन्तुदा । वल्लभा वलरूपा च अशेष वलधारिणी ॥ 6 वेदज्ञा वेदमाता च विशाल नयनोज्ज्वला । वेदमाता विमाता च वेदगर्भा विमोक्षणी ॥ 7 विरूपाक्षी वला वाली कृष्णविमलरूपिणी । वाराही च वलाका च वलिनो वर्णरूपिणो ॥ 8 गन्धिनी गन्धरूपा च गयागङ्गाप्रभा तथा । गोवर्धनी च गोविन्दपूजिता च गदाधरी ॥ 9 गहना गुह्यरूपा च गोरूपा गोकुलेश्वरी । गोलोकवासिनी चैव नित्या गोलोकरूपिणी ॥ 10 गरिमा च गरिष्ठा नित्या गोवर्धनरूपिणी । गङ्गाधरी च गोविन्दा गोविन्दपूजिता गदा ॥ 11 गहना गुह्यरूपा च तथैव गन्धरूपिणी । गणार्हा गानदागानरूपिणी गण मोहिनी ॥ 12 नी...

Kalivilasa Tantra

Summary Chapter 1 Lord Shiva as Sadyojata answers Devis question as to which Tantra is uitable for Jambudvipa in the current age. Chapter 2 Lord Shiva as Aghora describes mantras that may be used by shudras. Chapter 3 Lord Shiva as tatpuruSha and later in the chapter as Shrideva explain further rules for the shudras. Chapter 4 a. Lord Shiva as Ishana expounds the importance of Pashu Bhava as compared to Divya Bhava and Vira Bhava. He mentions restrictions on eating meat and drinking wine. b. Shiva mantra is dsicussed c. Importance of Guru is discussed Chapter 5 a. A strotra on the 1000 names of Goddess Kali is given b. 22 syllable Trailokyamohanaya Kavacha is given Chapter 6 The theme of Pashu Bhava is continued. Chapter 7 General discussion on Puja, non-importance of yantra, Vasihnava Achara, worship of Shiva Linga Chapter 8 Pranayama and Sanketa (Devata) Chapter 9 Pranayama and Sanketa (Devata) Chapter 10 100 names of Bhuvaneshvari Chapter 11 100 names of Mahatripurasundari Chapte...