Skip to main content

Posts

Showing posts from January, 2012

Pre-requisites of Nitya Puja - Notes

dasha mahAvidyA dasha mahAvidyA or The Ten Great Knowledges the ten aspects or cosmic personalities of the Divine Mother (Devi). These are: a. Kali b. Tara c. Shodashi/ Lalita-Tripurasundari d. Bhuvaneshvari e. Bhairavi f. Chhinnamasta g. Dhumavati h. Bagalamukhi i. Matangi j. Kamala dasha dikpAla dasha dikpAla or the Ten Guardians of Directions are deities who rule specific directions of space. a. Kubera - North b. Yama - South c. Indra - East d. Varuṇa - West e. Ishana - Northeast f. Agni - Southeast g. Vayu - Northwest h. Nirrti - Southwest i. Vishnu - Nadir j. Brahma - Zenith dashAvatAra dashAvatAra or the the ten incarnations of viShNu are as follows: a. matsya or fish b. kUrma or tortoise c. varaha or boar d. narasiMha or man-lion e. vAmana or dwarf f. parashurAma g. rAma h. kRRiShNa i. buddha j. kalki

Steps for Nitya Puja

In this article I will talk about Steps for Nitya Puja in Sanskrit, Bengali and English. Nitya Puja in Bengali style involves the Puja of 5 Gods - Ganesh, Surya, Durga, Shiva and Vishnu, in that order. Even for a general Puja, Panchadevata Puja is an essential step. However prior to the Puja of the 5 Gods, certain other steps need to executed which I have described below. Once these are done, one is ready to perform the Puja of the 5 Gods. 1. Achaman & Vishnusmaran ॐ विष्णुः ॐ विष्णुः ॐ विष्णुः | ॐ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ ঔং বিষ্ণুঃ ঔং বিষ্ণুঃ ঔং বিষ্ণুঃ | ঔং তদ্বিষ্ণোঃ পরমং পদং সদা পশ্যন্তি সূরয়ঃ | দিবীব চক্ষুরাততম্ || Sip water thrice. Rub mouth twice. Touch eyes, nostrils, ears, heart, belly button ॐ अपवित्रः पवित्रो वा सर्वास्थां गतोऽपि वा | यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः || ঔং অপবিত্রঃ পবিত্রো বা সর্বাস্থাং গতোঽপি বা | যঃ স্মরেত্পুণ্ডরীকাক্ষং স বাহ্যাভ্যন্তরঃ শুচিঃ || Whether pure or impure, in

The Puja of Brahman (As described in the Mahanirvana Tantra)

Introduction Described below is the worship of Brahman (not to be confused with God Brahma) as discussed in the Mahanirvana Tantra. Brahman or para-brahma is the supreme all-pervading unmanifest Divine essence of the Universe. Being one with Brahman is the ultimate aim of all philosophical schools like Yoga or Advaita Vedanta or Kashmiri Trika. People generally worship a concrete Godly manifestation of Brahman like Vishnu, Shiva or Devi, as it is exteremly difficult to visualize or conceptualize something that is abstract and beyond senses (nirguNa brahmaNa). Puja Rules There are no rules except that the devotees be of pure disposition of mind and heart. Additionally this is a pa~NchaopachAra pUjA. A pa~NchaopachAra pUjA is one with five offerings (physical or mental) – gandha or scent, puShpa or flower, dhUpa or incense stick, dIpa or lamp, naivaidya and food offered to God). 1.It may be done always and in all places. 2.It is of no account whether the worshipper h

An Introduction to Tantra

Tantra: "Scripture by which knowledge is spread". In this post I will give an introduction to Tantra, which is a scared system of religion and philosophy, and an integral part of Hinduism. What Tantra Is First let us be very clear on what Tantra is and is not. Trantra/ Agamas are a broad class of religious Hindu works. They are mostly based on the Vedas and accept the authority of the Vedas. They contain philosophical speculation as well as concrete practices to apply the philosophy. The practices are quite elegant and elevating in many instances. However in some cases, and not all, these practices have taken hideous forms as those mentioned above. But the essential philosophy is more or less in harmony with the Vedic World View. The difference with respect to Vedas lies in some of the methods and subtle points of differences in philosophy. In terms of applicability to ages of Hindu thought development, they follow the sequence: 1. Sruti for the First Age 2

Devi - 03 - Devi Kali Trailokya Vijaya Kavach

From Mahanirvana Tantra  Chapter 7 त्रैलोक्या विजय कवच ह्रीमाद्या मे शिरः पातु श्री/ काली वदनं मम । हृदयं क्री/ परा शक्तिः पायात् कण्ठं परात्परा ॥ ५८ ॥ नेत्रे पातु जगद्धात्री कर्णौ रक्षतु शङ्करी । घ्राणं पातु महामाया रसनां सर्वमङ्गला ॥ ५९ ॥ दन्तान् रक्षतु कौमारी कपोलौ कमलालया । ओष्ठाधरौ क्षमा रक्षेत् चिबुकं चारुहासिनी ॥ ६० ॥ ग्रीवां पायात् कुलेशानी ककुत् पातु कृपामयी । द्वौ बाहू बाहुदा रक्षेत् करौ कैवल्यदायिनी ॥ ६१ ॥ स्कन्धौ कपर्दिनी पातु पृष्ठं त्रैलोक्यतारिणी । पार्श्वे पायादपर्णा मे कटिं मे कमठासना ॥ ६२ ॥ नाभौ पातु विशालाक्षी प्रजास्थानं प्रभावती । ऊरू रक्षतु कल्याणी पादौ मे पातु पार्वती ॥ ६३ ॥ जयदुर्गाऽवतु प्राणान् सर्वाङ्गं सर्वसिद्धिदा । रक्षाहीनंतु यत् स्थानं वर्जितं कवचेन च ॥ ६४ ॥ ত্রৈলোক্যা বিজয় কবচ হ্রীমাদ্যা মে শিরঃ পাতু শ্রী/ কালী বদনং মম | হৃদয়ং ক্রী/ পরা শক্তিঃ পায়াত কণ্ঠং পরাত্পরা || ৫৮ || নেত্রে পাতু জগদ্ধাত্রী কর্ণৌ রক্ষতু শঙ্করী | ঘ্রাণং পাতু মহামায়া রসনাং সর্বমঙ্গলা || ৫৯ || দন্তান রক্ষতু কৌমারী কপোলৌ কমলালয়া | ওষ্ঠাধরৌ ক্ষমা রক্ষেত চিবুকং চারুহাসিনী || ৬০ || গ্রীবা

Devi - 02 - Adya Kali Svarupa Stotra

Adya Kali Svarupa Stotra ह्री/ काली श्री/ कराली च क्री/ कल्याणी कलावती । कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ १२ ॥ कालिका कालमाता च कालानलसमद्युतिः । कपर्दिनी करालास्या करुणामृतसागरा ॥ १३ ॥ कृपामयी कृपाधारा कृपापारा कृपागमा । कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ १४ ॥ कालरात्रिः कामरूपा कामपाशविमोचनी । कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ १५ ॥ कुमारीपूजनप्रीता कुमारीपूजकालया । कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ १६ ॥ कदम्बवनसञ्चारा कदम्बवनवासिनी । कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १७ ॥ किशोरी कलकण्ठा च कलनादनिनादिनी । कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ १८ ॥ कपालपात्रनिरता कङ्कालमाल्यधारिणी । कमलासनसन्तुष्टा कमलासनवासिनी ॥ १९ ॥ कमलालयमध्यस्था कमलामोदमोदिनी । कलहंसगतिः क्लैव्यनाशिनी कामरूपिणी ॥ २० ॥ कामरूपकृतावासा कामपीठविलासिनी । कमनीया कल्पलता कमनीयविभूषणा ॥ २१ ॥ कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी । कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ २२ ॥ कारणानन्दजापेष्टा कारणार्चनहर्षिता । कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ २३ ॥ कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला । कस्तूरीपूजनरता कस्तूरीपू

Devi - 01

From Mahanirvana Tantra Chapter 4 त्वं परा प्रकृतिः साक्षाद् ब्रह्मणः परमात्मनः । त्वत्तो जातं जगत् सर्वं त्वं जगज्जननी शिवे ॥ १० ॥ महदाद्यणुपर्यन्तं यदेतत् सचराचरम् । त्वयैवोत्पादितं भद्रे त्वदधीनमिदं जगत् ॥ ११ ॥ त्वमाद्या सर्वविद्यानामस्माकमपि जन्मभूः । त्वं जानासि जगत् सर्वं न त्वां जानाति कश्चन ॥ १२ ॥ त्वं काली तारिणी दुर्गा षोडशी भुवनेश्वरी । धूमावती त्वं बगला भैरवी छिन्नमस्तका ॥ १३ ॥ त्वमन्नपूर्णा वाग्देवी त्वं देवी कमलालया । सर्वशक्तिस्वरूपा त्वं सर्वदेवमयी तनुः ॥ १४ ॥ त्वमेव सूक्ष्मा स्थूला त्वं व्यक्ताव्यक्तस्वरूपिणी । निराकाराऽपि साकारा कस्त्वां वेदितुमर्हति ॥ १५ ॥ उपासकानां कार्यार्थं श्रेयसे जगतामपि । दानवानां विनाशाय धत्से नानाविधास्तनूः ॥ १६ ॥ चतुर्भुजा त्वं द्विभुजा षड्भुजाऽष्टभुजा तथा । त्वमेव विश्वरक्षार्थं नानाशस्त्रास्त्रधारिणी ॥ १७ ॥ सृष्टेरादौ त्वमेकाऽसीत् तमोरूपमगोचरम् । त्वत्तो जातं जगत् सर्वं परब्रह्मसिसृक्षया ॥ २५ ॥ महत्तत्त्वादिभूतान्तं त्वया सृष्टमिदं जगत् । निमित्तमात्रं तद्ब्रह्म सर्वकारणकारणम् ॥ २६ ॥ सद्रूपं सर्वतोव्यापि सर्वमावृत्य