Mahalakshmi Stava

श्रीमहालक्ष्मीस्तव / শ্রীমহালক্ষ্মীস্তব / shrImahAlakShmIstava Mahalakshmi Stava may be recited everyday. If not, it should be recited at least once a week during the weekly Lakshmi Puja which is on: a. Thursdays for Bengalis b. Fridays for South Indians श्रीमहालक्ष्मीस्तव नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते १ नमस्ते गरुडारूढे कोलासुरभयङ्करि सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते २ सर्वज्ञे सर्ववरदे सर्वदुश्ह्टभयङ्करि सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ३ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तुते ४ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ५ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे महापापहरे देवि महालक्ष्मि नमोऽस्तुते ६ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ७ श्वेताम्बरधरे देवि नानालङ्कारभूश्हिते जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु...