Skip to main content

Posts

Showing posts from April, 2012

Vedantic Philosophers and Thinkers of Bengal

Thinkers/ Philosophers/ Scholars 1. gauDapAda (also known as gauDAchArya) 2. shrIdhara of vardhamAna a. nyAya kandali (988 C.E) b. advaya siddhi (lost) 3. jayadeva (lakShmana sena's reign) a. gIta govindaM 4. shrIdhara svAmin (~ 1300 C.E) a. commentary of shrImada bhAgavata 5. Madhavendra Puri 6. Ishvari Puri 7. Keshava Bharati 8. Maladhara Vasu (also known as Gunaraj Khan) a. shrIkriShNa vijaya (1573 C.E), a Bengali adaptation of Shrimad Bhagavata 9. chanDi dAsa a. shrIkriShNakirtana 10. Madhusudana Sarasvati of Faridpur (~1550 C.E) a. advaitasiddhi 11. viGYAna bhikShu a. viGYAnAmRRita bhAshya, a commentary on Brahmasutra 12. Ramprasad (~1750 C.E) Shyama Sangeet 13. Kamalakanta Bhattacharya (~1800 C.E) A Bengali Shakta poet Later thinkers and philosophers inlcude Raja Ram Mohun Roy, Devendranath Tagore, Keshab Chandra Sen, Sri Sri Ramakrishna Paramahamsa, Swami Vivekananda, Rabindranath Tagore and Sri Aurobindo. General Texts 1. Obscure Religious Cults (1946, 1962) by Dr Shashib

A Very Short Note on Early Kashmir Shaivism Teachers

A Very Short Note on Early Kashmir Shaivism Teachers 1. vAsugupta (~860–925 C.E.)is said to have discovered Shiva-sutra and conceived the spanda principle 2. kallATa bhaTTa, his disciple developed the spanda principle and composed spandakArikA 3. somAnanda (~875–925 CE) arranged the existing shaiva doctrines in a systematic manner in shivadRRiShTi 4. utpaladeva his disciple further refined somAnanda's doctrine in lshvarapratyAbhiGYa, Ishvarasiddhi and sambandhasiddhi (#) 5. abhinavagupta (~950 - 1020 C.E), the disciple of utpaladeva, organized all existing knowledge in tantrAloka and it's synopsis the tantrasAra. Ref: 1. Works of B.N. Pandit 2. Muktabodha Digital Library

A Short Note on Sama Veda Samhita

Traditionally Sama Veda Samhita is believed to have had a thousand schools (shAkhAs). Of all these recension, as late as 1930's only three schools were extant: a. The Kauthuma school of Bengal and Gujarat b. The Jaiminiya school of Karnataka region c. The Ranayaniya school of Maharashtra Texts 1. 1842 - Wilson on a Ranayaniya manuscript 2. 1848 - Benfey of Gottingen on a Ranayaniya Manuscript 3. 1874 to 1878 - By Pandit Satyavrata Samashramin, a celebrated Vedic scholar of Bengal, published in Bibliotheca Indica series 4. 1936 - Samveda Samhita: With Sayana's Commentary, Bhashyasara, Padapatha, English Translation, Introduction, Notes and Indices Critically Edited by: Bhavavibhuti Bhattacharya Vidyabhushan, M.A General Editor: Narendrachandra Vedantatirtha, M.A Metropolitan Printing and Publishing, Kolkata

Maha Ganesh Pancharatna Stotram

महागणेश पञ्चरत्नस्तोत्रम् / মহাগণেশ পঞ্চরত্নস্তোত্রম / mahAgaNesha pa~ncharatnastotram महागणेश पञ्चरत्नस्तोत्रम् मुदाकरात्तमोदकं सदाविमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरञ्जकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३॥ अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् । प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् ॥ ४॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् । हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५॥ महागणेश्पञ्चरत्नमादरेण योऽन्वहं प्रगायति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६॥ মহাগণেশ পঞ্চরত্নস

Mahamrityunjaya Stotram

महामृत्युज्ञ्जय स्तोत्रं / মহামৃত্যুঞ্জয় স্তোত্রং / mahAmR^ityuJNjaya stotraM महामृत्युज्ञ्जय स्तोत्रं चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तस्थितं मुद्रापाशमृगाक्शसत्रविलसत्पाणिं हिमांशुप्रभम् । कोटीन्दुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मृत्युज्ञ्जयं भावयेत् ॥ रुद्रं पशुपतिं स्थाणुं नीलकण्ठम् उमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १॥ नीलकन्ठं कालमूर्त्तिं कालज्ञं कालनाशनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २॥ नीलकण्ठं विरूपाक्शं निर्मलं निलयप्रदम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३॥ वामदेवं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४॥ देवदेवं जगन्नाथं देवेशं वृषभध्वजम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५॥ त्र्यक्शं चतुर्भुजं शान्तं जटामकुटधारिणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥ गङ्गाधरं महादेवं सर्वाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥ भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति

Jagaddhatri Stotram and Jagadhatri Puja

  Jagaddhatri also spelled as Jagadhatri (Devnagri: जगद्धात्री, Bengali: জগদ্ধাত্রী) literally means She Who Holds the World or the Protector of the World . She is a form of Devi Durga. She is highly revered in West Bengal, especially in Chandernagore (my ancestral home) which has the biggest celebration of Jagaddhatri Puja in India. People come from all parts of India to Chandannagar to enjoy the amazing light works and show. Other places where the Puja is celebrated with gusto are Bhadreshwar, Hooghly, Rishra and Krishnanagar. Jagadhatri Puja is celebrated on the ninth day of the waxing phase of moon in Kartick month in West Bengal. Outside West Bengal, the Puja is also celebrated as Jagadamaba Puja or Dhatri Puja. Jagaddhatri Puja in Chandannagar The origins of Jagaddhatri Puja in Chandannagar date back to as early as 1750. It is believed that Indranarayan Choudhury, a local zamindar in Chandannagar started performing Jagadhatri Puja at his home. He was closely asso

Mahalakshmi Stava

श्रीमहालक्ष्मीस्तव / শ্রীমহালক্ষ্মীস্তব / shrImahAlakShmIstava Mahalakshmi Stava may be recited everyday. If not, it should be recited at least once a week during the weekly Lakshmi Puja which is on: a. Thursdays for Bengalis b. Fridays for South Indians श्रीमहालक्ष्मीस्तव नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते   १ नमस्ते गरुडारूढे कोलासुरभयङ्करि सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते   २ सर्वज्ञे सर्ववरदे सर्वदुश्ह्टभयङ्करि सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते   ३ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि मन्त्रपूते सदा देवि महालक्ष्मि नमोऽस्तुते   ४ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते   ५ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे महापापहरे देवि महालक्ष्मि नमोऽस्तुते   ६ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते   ७ श्वेताम्बरधरे देवि नानालङ्कारभूश्हिते जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते   ८ फलश्रुति महालक्ष्म्यश्ह्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः सर

Narayana Suktam

Narayana Suktam / नारायण सूक्तम्/ নারায়ণ সূক্তম্  -- From Krishna Yajur Veda - Taittiriya Aranyaka - Prapathaka X Anuvaka 13  -- Using the Transltion of Swami Krishnananda हरिः ॐ । सहस्र शीर्षं देवं विश्वाक्शं विश्वशंभुवम्। विश्वं नारायणं देवमक्शरं परमं पदम् ॥ or (प्रभुम् पदम्) হরিঃ ঔং | সহস্র শীর্ষং দেবং বিশ্বাক্ষং বিশ্বশংভুবম্| বিশ্বং নারায়ণং দেবমক্ষরং পরমং পদম্ || (প্রভুম্ পদম্) hariH auM | sahasra shIrShaM devaM vishvAkshaM vishvashaMbhuvam.h| vishvaM nArAyaNaM devamaksharaM paramaM padam.h || (prabhum.h padam.h) This universe is the Eternal Being (Narayana), the imperishable, the supreme, the goal, multi-headed and multi-eyed (i.e.,omnipresent and omniscient), the resplendent, the source of delight for the whole universe. विश्वतः परमं नित्यं विश्वं नारायणग्ं हरिम् । विश्वमेवेदं पुरुषस्-तद्विश्वं उपजीवति ॥ বিশ্বতঃ পরমং নিত্যং বিশ্বং নারায়ণগং হরিম্ | বিশ্বমেবেদং পুরুষস তদ্বিশ্বং উপজীবতি || vishvataH paramaM nityaM vishvaM nArAyaNagM harim.h | vishvamevedaM puruShas tadvishvaM upajI

Shiva Panchakshara Stotram

शिवपंचाक्षरस्तोत्र/ শিবপংচাক্ষরস্তোত্র / shivapa.nchAkSharastotra The Five Syllable Shiva Mantra Strotram नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय . नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय .. १.. নাগেন্দ্রহারায় ত্রিলোচনায় ভস্মাঙ্গরাগায় মহেশ্বরায় . নিত্যায় শুদ্ধায় দিগম্বরায় তস্মৈ নকারায় নমঃ শিবায় .. ১.. nAgendrahArAya trilochanAya bhasmA~NgarAgAya maheshvarAya . nityAya shuddhAya digambarAya tasmai nakArAya namaH shivAya .. 1.. Salutations to Shiva, who wears the King of snakes as a garland, the Three-eyed God, whose body is smeared with ashes, the great Lord, the eternal and pure One, who wears the directions as His garment, and who is represented by na-kAra. मन्दाकिनि सलिलचन्दन चर्चिताय नन्दीश्वर प्रमथनाथ महेश्वराय . मन्दारपुष्प बहुपुष्प सुपूजिताय तस्मै मकाराय नमः शिवाय .. २.. মন্দাকিনি সলিলচন্দন চর্চিতায় নন্দীশ্বর প্রমথনাথ মহেশ্বরায় . মন্দারপুষ্প বহুপুষ্প সুপূজিতায় তস্মৈ মকারায় নমঃ শিবায় .. ২.. mandAkini salilachandana charchitAya nandIshvara pra

Shiva Shadakshara Stotram - The Six Syllable Shiva Mantra

शिव षडक्षर स्तोत्रम् ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥ नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमंति देवेशं नकाराय नमो नमः ॥२॥ महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं मकाराय नमो नमः ॥३॥ शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥ वाहनं वृषभो यस्य वासुकिः कंठभूषणम् । वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥ यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः । यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥ षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥ শিব ষডক্ষর স্তোত্রম্ ঔংকারং বিংদুসংযুক্তং নিত্যং ধ্যায়ংতি যোগিনঃ | কামদং মোক্ষদং চৈব ঔংকারায় নমো নমঃ ||১|| নমংতি ঋষযো দেবা নমন্ত্যপ্সরসাং গণাঃ | নরা নমংতি দেবেশং নকারায় নমো নমঃ ||২|| মহাদেবং মহাত্মানং মহাধ্যানং পরায়ণম | মহাপাপহরং দেবং মকারায় নমো নমঃ ||৩|| শিবং শাংতং জগন্নাথং লোকানুগ্রহকারকম | শিবমেকপদং নিত্যং শিকারায় নমো নমঃ ||৪|| বাহনং বৃষভো যস্য বাসুকিঃ কংঠভূষণম | বামে শক্তিধরং দেবং বকারায় নমো নমঃ ||৫|| যত্র যত্র স্থিতো দেবঃ সর্বব্যাপ