Skip to main content

Posts

Showing posts from March, 2012

Bala Gopala Puja

Vala Gopala Puja / वाल गोपाल पूजा / বাল গোপাল পূজা 1. Kara Nyasa क्लां अंगुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां स्वाहा । क्लूं मध्यमाभ्यां वषट् । क्लैं अनामिकाभ्यां हुं । क्लौं कनिष्ठाभ्यां वौषट् । क्लः करतलपृष्ठाभ्यां फट् । ক্লাং অংগুষ্ঠাভ্যাং নমঃ | ক্লীং তর্জনীভ্যাং স্বাহা | ক্লূং মধ্যমাভ্যাং বষট্ | ক্লৈং অনামিকাভ্যাং হুং | ক্লৌং কনিষ্ঠাভ্যাং বৌষট্ | ক্লঃ করতলপৃষ্ঠাভ্যাং ফট্ | 2. Anga Nyasa क्लां हृदयाय नम:। क्लीं शिरसे स्वाहा। क्लूं शिखायै वषट्। क्लैं कवचाय हुम्। क्लौं नेत्रत्रयाय वौषट्। क्लः अस्त्राय फट्। ক্লাং হৃদযায় নমঃ | ক্লীং শিরসে স্বাহা| ক্লূং শিখায়ৈ বষট্ | ক্লৈং কবচায় হুম | ক্লৌং নেত্রত্রয়ায় বৌষট্| ক্লঃ অস্ত্রায় ফট্ | 3. Gayatri ॐ कृष्णाय विद्महे दामोदराय धीमहि तन्नो विष्णुः प्रचोदयात । ঔং কৃষ্ণায় বিদ্মহে দামোদরায় ধীমহি তন্নো বিষ্ণুঃ প্রচোদয়াত্ | 4. Vala Gopala Dhyana अव्याद्व्याकोषनीलाम्बुजरुचिररुणाम्भोजनेत्रोऽम्बुजस्थो, बालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः । दोर्भ्यां हैयङ्ग वीनं दधदति – विमलं पायसं विश्ववन्द्यो, गोगोपी – गोपवीतोरुरुनखविलसत्

Rig Veda 1.98

वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥१॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश । वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥२॥ वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥ Summary May we be in the favor of the Universal Man. He is indeed the sustain-er of all that exists. Born here, he sees this world, as he takes his position with the sun. Invoked in skies above, invoked on land, invoked everywhere, he has entered the plants. The Universal Man is invoked with intensity. May he protect us from harm, day and night. Universal Man! May it be true of you ! May favorable riches be with us ! May Mitra, Varuna, Aditi, Sindhu, Prithvi and Dyauh, bring that about for us. Notes वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥१॥ May we be in the favor of the Unive

Rig Veda 1.1

मधुच्छन्दाः वैश्वामित्रः ऋषिः । गायत्रीच्छन्द्रः । अग्निर्देवता ॥ ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥२॥ अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥४॥ अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ॥५॥ यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत् तत् सत्यमङ्गिरः ॥६॥ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥७॥ राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥८॥ स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥९॥ ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥ Summary 1. I adore that Agni, who stands in front of the yaGYa, the Divine One, the Knower of Right, the Offerer/ Summoner, and the Emitter of Brilliance. 2. Agni is adored by Seers both of the Old and the new. He brings the Gods (Divinity) here. 3. By Agni, one shall get prosperity, fame an