Posts

Showing posts with the label devi

অর্গলাস্তোত্রম - अर्गलास्तोत्रम् - argalāstotram

অর্গলাস্তোত্রম .. শ্রী.. শ্রীচণ্ডিকাধ্যানম্ ঔং বন্ধূককুসুমাভাসাং পঞ্চমুণ্ডাধিবাসিনীম্ . স্ফুরচ্চন্দ্রকলারত্নমুকুটাং মুণ্ডমালিনীম্ .. ত্রিনেত্রাং রক্তবসনাং পীনোন্নতঘটস্তনীম্ . পুস্তকং চাক্ষমালাং চ বরং চাভয়কং ক্রমাত্ .. দধতীং সংস্মরেন্নিত্যমুত্তরাম্নায়মানিতাম্ . অথবা যা চণ্ডী মধুকৈটভাদিদৈত্যদলনী যা মাহিষোন্মূলিনী যা ধূম্রেক্ষণচণ্ডমুণ্ডমথনী যা রক্তবীজাশনী . শক্তিঃ শুম্ভনিশুম্ভদৈত্যদলনী যা সিদ্ধিদাত্রী পরা সা দেবী নবকোটিমূর্তিসহিতা মাং পাতু বিশ্বেশ্বরী .. অথ অর্গলাস্তোত্রম্ ঔং অস্য শ্রীঅর্গলাস্তোত্রমন্ত্রস্য বিষ্ণুরৃষিঃ, অনুষ্টুপ ছন্দঃ,শ্রীমহালক্ষ্মীর্দেবতা, শ্রীজগদম্বাপ্রীতয়ে সপ্তশতিপাঠাঙ্গত্বেন জপে বিনিয়োগঃ | ঔং নমশ্বণ্ডিকায়ৈ মার্কণ্ডেয উবাচ . ঔং জয় ত্বং দেবি চামুণ্ডে জয় ভূতাপহারিণি . জয় সর্বগতে দেবি কালরাত্রি নমোঽস্তু তে .. ১.. জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী . দুর্গা শিবা ক্ষমা ধাত্রী স্বাহা স্বধা নমোঽস্তু তে .. ২.. মধুকৈটভবিধ্বংসি বিধাতৃবরদে নমঃ . রূপং দেহি জয়ং দেহি যশো দেহি দ্বিষো জহি .. ৩.. মহিষাসুরনির্নাশি ভক্তানাং সুখদে নমঃ . রূপং দেহি জয়ং দেহি...

Devi - 03 - Devi Kali Trailokya Vijaya Kavach

From Mahanirvana Tantra  Chapter 7 त्रैलोक्या विजय कवच ह्रीमाद्या मे शिरः पातु श्री/ काली वदनं मम । हृदयं क्री/ परा शक्तिः पायात् कण्ठं परात्परा ॥ ५८ ॥ नेत्रे पातु जगद्धात्री कर्णौ रक्षतु शङ्करी । घ्राणं पातु महामाया रसनां सर्वमङ्गला ॥ ५९ ॥ दन्तान् रक्षतु कौमारी कपोलौ कमलालया । ओष्ठाधरौ क्षमा रक्षेत् चिबुकं चारुहासिनी ॥ ६० ॥ ग्रीवां पायात् कुलेशानी ककुत् पातु कृपामयी । द्वौ बाहू बाहुदा रक्षेत् करौ कैवल्यदायिनी ॥ ६१ ॥ स्कन्धौ कपर्दिनी पातु पृष्ठं त्रैलोक्यतारिणी । पार्श्वे पायादपर्णा मे कटिं मे कमठासना ॥ ६२ ॥ नाभौ पातु विशालाक्षी प्रजास्थानं प्रभावती । ऊरू रक्षतु कल्याणी पादौ मे पातु पार्वती ॥ ६३ ॥ जयदुर्गाऽवतु प्राणान् सर्वाङ्गं सर्वसिद्धिदा । रक्षाहीनंतु यत् स्थानं वर्जितं कवचेन च ॥ ६४ ॥ ত্রৈলোক্যা বিজয় কবচ হ্রীমাদ্যা মে শিরঃ পাতু শ্রী/ কালী বদনং মম | হৃদয়ং ক্রী/ পরা শক্তিঃ পায়াত কণ্ঠং পরাত্পরা || ৫৮ || নেত্রে পাতু জগদ্ধাত্রী কর্ণৌ রক্ষতু শঙ্করী | ঘ্রাণং পাতু মহামায়া রসনাং সর্বমঙ্গলা || ৫৯ || দন্তান রক্ষতু কৌমারী কপোলৌ কমলালয়া | ওষ্ঠাধরৌ ক্ষমা রক্ষেত চিবুকং চারুহাসিনী || ৬০ || গ্...

Devi - 02 - Adya Kali Svarupa Stotra

Adya Kali Svarupa Stotra ह्री/ काली श्री/ कराली च क्री/ कल्याणी कलावती । कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ १२ ॥ कालिका कालमाता च कालानलसमद्युतिः । कपर्दिनी करालास्या करुणामृतसागरा ॥ १३ ॥ कृपामयी कृपाधारा कृपापारा कृपागमा । कृशानुः कपिला कृष्णा कृष्णानन्दविवर्द्धिनी ॥ १४ ॥ कालरात्रिः कामरूपा कामपाशविमोचनी । कादम्बिनी कलाधारा कलिकल्मषनाशिनी ॥ १५ ॥ कुमारीपूजनप्रीता कुमारीपूजकालया । कुमारीभोजनानन्दा कुमारीरूपधारिणी ॥ १६ ॥ कदम्बवनसञ्चारा कदम्बवनवासिनी । कदम्बपुष्पसन्तोषा कदम्बपुष्पमालिनी ॥ १७ ॥ किशोरी कलकण्ठा च कलनादनिनादिनी । कादम्बरीपानरता तथा कादम्बरीप्रिया ॥ १८ ॥ कपालपात्रनिरता कङ्कालमाल्यधारिणी । कमलासनसन्तुष्टा कमलासनवासिनी ॥ १९ ॥ कमलालयमध्यस्था कमलामोदमोदिनी । कलहंसगतिः क्लैव्यनाशिनी कामरूपिणी ॥ २० ॥ कामरूपकृतावासा कामपीठविलासिनी । कमनीया कल्पलता कमनीयविभूषणा ॥ २१ ॥ कमनीयगुणाराध्या कोमलाङ्गी कृशोदरी । कारणामृतसन्तोषा कारणानन्दसिद्धिदा ॥ २२ ॥ कारणानन्दजापेष्टा कारणार्चनहर्षिता । कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ २३ ॥ कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला । कस्तूरीपूजनरता कस्तूरीपू...

Devi - 01

From Mahanirvana Tantra Chapter 4 त्वं परा प्रकृतिः साक्षाद् ब्रह्मणः परमात्मनः । त्वत्तो जातं जगत् सर्वं त्वं जगज्जननी शिवे ॥ १० ॥ महदाद्यणुपर्यन्तं यदेतत् सचराचरम् । त्वयैवोत्पादितं भद्रे त्वदधीनमिदं जगत् ॥ ११ ॥ त्वमाद्या सर्वविद्यानामस्माकमपि जन्मभूः । त्वं जानासि जगत् सर्वं न त्वां जानाति कश्चन ॥ १२ ॥ त्वं काली तारिणी दुर्गा षोडशी भुवनेश्वरी । धूमावती त्वं बगला भैरवी छिन्नमस्तका ॥ १३ ॥ त्वमन्नपूर्णा वाग्देवी त्वं देवी कमलालया । सर्वशक्तिस्वरूपा त्वं सर्वदेवमयी तनुः ॥ १४ ॥ त्वमेव सूक्ष्मा स्थूला त्वं व्यक्ताव्यक्तस्वरूपिणी । निराकाराऽपि साकारा कस्त्वां वेदितुमर्हति ॥ १५ ॥ उपासकानां कार्यार्थं श्रेयसे जगतामपि । दानवानां विनाशाय धत्से नानाविधास्तनूः ॥ १६ ॥ चतुर्भुजा त्वं द्विभुजा षड्भुजाऽष्टभुजा तथा । त्वमेव विश्वरक्षार्थं नानाशस्त्रास्त्रधारिणी ॥ १७ ॥ सृष्टेरादौ त्वमेकाऽसीत् तमोरूपमगोचरम् । त्वत्तो जातं जगत् सर्वं परब्रह्मसिसृक्षया ॥ २५ ॥ महत्तत्त्वादिभूतान्तं त्वया सृष्टमिदं जगत् । निमित्तमात्रं तद्ब्रह्म सर्वकारणकारणम् ॥ २६ ॥ सद्रूपं सर्वतोव्यापि सर्वमावृत्य...