Adya Stotram Meaning

In this post I will talk about the Adya Stotram meaning. The Adya Stotram / আদ্যা স্তোত্র / आद्या स्तोत्रम् is a Sanskrit hymn praising Adya Ma. To know more about Adya Stotram you may read the following. Introduction to Adya Stotram English translation of Adya Stotram 01 02 03 04 05 Introduction and explanation of Adya Stotram with Sanskrit, Bengali and English text You can listen to a recording of Adya Stotram in traditional Bengali style by me in youtube here . ॐ नम आद्यायै । शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम्ः । यः पठेत्ः सततं भक्त्या स एव विष्णुवल्लभः ॥ १॥ मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित्ः कलौ युगे । अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ २॥ द्वौ मासौ बन्धनान्मुक्ति विप्रर्वक्त्रात्ः श्रुतं यदि । मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ ३॥ नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात्ः । लिखित्वा स्थापयेद्ःगेहे नाग्निचौरभयं क्वचित्ः ॥ ४॥ राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता । औं ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ ५॥ इ...