Skip to main content

Adya Kali Mantras

1-Syllable Mantras
ह्रीं
श्रीं
क्रीं

3-Syllable Mantra
ह्रीं श्रीं क्रीं

7-Syllable Mantra
परमेश्वरि स्वाहा 

8 Syllable Mantras
क्लीं परमेश्वरि स्वाहा
ऐं परमेश्वरि स्वाहा
ओं परमेश्वरि स्वाहा

10-Syllable Mantra
ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा

16-Syllable Mantra (ShoDashi vidyA)
ह्रीं श्रीं क्रीं परमेश्वरि कालिके ह्रीं श्रीं क्रीं स्वाहा

17-Syllable Mantras
स्त्रीं ह्रीं श्रीं क्रीं परमेश्वरि कालिके ह्रीं श्रीं क्रीं स्वाहा
ॐ ह्रीं श्रीं क्रीं परमेश्वरि कालिके ह्रीं श्रीं क्रीं स्वाहा

Explanation
-----------------

prANesha - h, taijas - r, bheruNDa - I, vyoma - M / bIja => hrIM
sandhya - sh, rakta - r, vAmanetra - I, vindu - M / bIja => shrIM
prajApati - k, dIpa - r, govinda - I, vindu - M / bIja => krIM

vIja of kAma => klIM
vIja of vAgbhava => aiM
vIja or tArA => oM
vIja of vadhu => strIM
praNava => auM
vahnikAntA => svAhA

Source: Mahanirvana Tantra (Chapter 5 - Commentary)
--------------------------------------------------------------------------

तच्च किं बीजमत आह सन्ध्येत्यादि । रक्तसमारूढा रेफं समारूढा सन्ध्या तालव्यः शकारो वामनेत्रेन्दुसंयुता वामनेत्रमीकारः इन्दुरनुस्वारः ताभ्यां संयुक्ता कर्तव्या । एवं श्रीमिति द्वितीयं बीजमुद्धृतमासीत् । हे कल्याणि तृतीयं बीजं शृणु । तच्च किं बीजमत आह दीपसंस्थ इत्यादि । दीपसंस्थः दीपो रेफः तत्र स्थितः प्रजापतिः ककारो गोविन्दबिन्दुसंयुक्तः गोविन्द ईकारः बिन्दुरनुस्वारः ताभ्यां संयुक्तः करणीयः । एतादृशश्च ककारः साधकानां सुखावहः सुखप्रापको भवति । एवञ्च क्रीमिति तृतीयं बीजमुद्धृतमासीत् । बीजत्रयस्यान्ते वह्निकान्ता स्वाहा अवधिरन्तभूता यस्य एतादृशं परमेश्वरि इति सम्बोधनं पदं वदेत् । सकलपदयोजनया ह्रीं श्रीं क्रीं परमेश्वरि स्वाहेति मन्त्रो जातः । हे शिते अयं मनुर्मन्त्रो दशार्णो दशवर्णकः प्रोक्तः । वह्निकान्तावधिरिति पाठे तु मन्त्रो विशेष्यः तस्यैवेदं विशेषणमिति ज्ञातव्यम् । सर्वविद्यामयी सर्वविद्यास्वरूपेयं मन्त्रात्मिका देवी परमेश्वरी विद्यानाम ॥ ११ – १३ ॥

आद्येत्यादि । आद्यत्रयाणामेतस्यैव मन्त्रस्यादिभूतानां  ह्रीं प्रभृतीनां त्रयाणां बीजानां मध्ये प्रत्येकं ह्रीमिति श्रीमिति क्रीमिति वा बीजं ह्रीं श्रीं क्रीमिति बीजत्रयमपि वा धर्मकामार्थसिद्धये साधकाधीशः साधकोत्तमः प्रजपेत् । एवन्तु पञ्चमन्त्रा आसन् ॥ १४ ॥

बीजमित्यादि । ह्रीं प्रभृत्याद्यबीजत्रयं हित्वा त्यक्त्वा दशाक्षरी मन्त्रात्मिका परमेश्वरी विद्या सप्तार्णाऽपि परमेश्वरि स्वाहेत्याकारा सप्ताक्षर्यपि भवेत् । अनेन सहिताः षड्मन्त्रा अभूवन् । कामवाग्भवताराद्या क्लीमिति ऐमिति ओमिति वा बीजमाद्यं यस्यास्तथाभूता चेत् सप्तार्णा मन्त्ररूपा परमेश्वरी विद्या स्यात्तदा क्ली/ परमेश्वरि स्वाहेत्याकारा ऐ/ परमेश्वरि स्वाहेत्याकारा ॐ परमेश्वरि स्वाहेत्याकारा चाष्टाक्षर्यपि भवति । एवञ्चैषाऽष्टाक्षरी त्रिधा जाता । एतैस्त्रिभिः सहिता नव मन्त्रा वभूवुः ॥ १५ ॥

दशार्णेत्यादि । दशार्णस्य मनोरामन्त्रणपदात् परं कालिके इति पदमुच्चरेत् वदेत् । ततः परं ह्रीं प्रभृत्याद्यत्रयं बीजं पुनर्वदेत् । ततोऽनन्तरं वह्निजायां स्वाहेति पदं वदेत् । सकलपदयोजनया ह्रीं श्रीं क्रीं परमेश्वरि कालिके ह्रीं श्रीं क्रीं स्वाहेति मन्त्रो जातः । इयं षोडशी षोडशवर्णा मन्त्रात्मिका परमेश्वरी विद्या सर्वतन्त्रेषु गोपितापि तव प्रीत्यै मया समाख्याता सम्यक् कथिता । एतेन सहिता दश मन्त्रा अभवन् । चेद्यद्येषा षोडशी वध्वाद्या स्त्रीमिति बीजाद्या प्रणवाद्या ओङ्काराद्या वा स्यात् तदा स्त्रीं ह्रीं श्रीं क्रीं परमेश्वरि कालिके ह्रीं श्रीं क्रीं स्वाहेत्याकारा ॐ ह्रीं श्रीं क्रीं परमेश्वरि कालिके ह्रीं श्रीं क्रीं स्वाहेत्याकारा च सप्तदशी सप्तदशाक्षर्यपि भवेत् ।

Comments

Popular posts from this blog

Adya Stotram in Bengali Font

A lot of people have requested me for online Adya Stotram in Bengali font . That is why I am presenting the same here. The Adya Stotram / আদ্যা স্তোত্র / आद्या स्तोत्रम्  is a hymn in praise of Adya Ma.  It is very popular in West Bengal, among Hindu Bengalis in Islamic Bangladesh and worldwide. There are a number if positive side effects of daily reciting Adya stotram Daily recitation of Adya Stotram protects from sickness, danger during travel especially by water,  during wars and during troubled times One will receive the same amount of blessing as undertaking holy pilgrimage if one recites Adya Stotram daily Below I am presenting Adya Stotram in Bengali font for the benefit of my Bengali friends.   To know more about Adya Stotram you may read the following. Introduction to Adya Stotram English translation of Adya Stotram 01 02 03 04 05 Introduction and explanation of Adya Stotram with Sanskrit, Bengali and English text You can listen to a recording of Ad

Adya Stotram

The Adya Stotram / আদ্যা স্তোত্র / आद्या स्तोत्रम् , which is very popular in West Bengal, is a hymn in tribute to Adya Ma.  It has 20 shlokas in Sanskrit written in very simple language and talks about the greatness of Adya Ma and the benefits of understanding and reciting the stotram. The benefits of daily recitation of the Stotram are: Protection from death, sickness and fear Conceiving, for those women who are childless Protection from any danger during travel especially by water Protection during wars Protection during troubled times Receiving the same amount of blessing as going on holy pilgrimage Adya Ma is regarded as the physical form (manifestation) of Adya Shakti. Adya Shakti is the primary supreme force of Nature and is regarded as the force essential to the existence of the other forces on Nature. She is worshiped in the form of Goddess Kali. She has a famous temple dedicated to her in Dakshineshwar , West Bengal. The Adya Stotram (hymn) is

Jagaddhatri Stotram and Jagadhatri Puja

  Jagaddhatri also spelled as Jagadhatri (Devnagri: जगद्धात्री, Bengali: জগদ্ধাত্রী) literally means She Who Holds the World or the Protector of the World . She is a form of Devi Durga. She is highly revered in West Bengal, especially in Chandernagore (my ancestral home) which has the biggest celebration of Jagaddhatri Puja in India. People come from all parts of India to Chandannagar to enjoy the amazing light works and show. Other places where the Puja is celebrated with gusto are Bhadreshwar, Hooghly, Rishra and Krishnanagar. Jagadhatri Puja is celebrated on the ninth day of the waxing phase of moon in Kartick month in West Bengal. Outside West Bengal, the Puja is also celebrated as Jagadamaba Puja or Dhatri Puja. Jagaddhatri Puja in Chandannagar The origins of Jagaddhatri Puja in Chandannagar date back to as early as 1750. It is believed that Indranarayan Choudhury, a local zamindar in Chandannagar started performing Jagadhatri Puja at his home. He was closely asso